Declension table of ?adhyasta

Deva

NeuterSingularDualPlural
Nominativeadhyastam adhyaste adhyastāni
Vocativeadhyasta adhyaste adhyastāni
Accusativeadhyastam adhyaste adhyastāni
Instrumentaladhyastena adhyastābhyām adhyastaiḥ
Dativeadhyastāya adhyastābhyām adhyastebhyaḥ
Ablativeadhyastāt adhyastābhyām adhyastebhyaḥ
Genitiveadhyastasya adhyastayoḥ adhyastānām
Locativeadhyaste adhyastayoḥ adhyasteṣu

Compound adhyasta -

Adverb -adhyastam -adhyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria