Declension table of ?adhyardhaśūrpa

Deva

NeuterSingularDualPlural
Nominativeadhyardhaśūrpam adhyardhaśūrpe adhyardhaśūrpāṇi
Vocativeadhyardhaśūrpa adhyardhaśūrpe adhyardhaśūrpāṇi
Accusativeadhyardhaśūrpam adhyardhaśūrpe adhyardhaśūrpāṇi
Instrumentaladhyardhaśūrpeṇa adhyardhaśūrpābhyām adhyardhaśūrpaiḥ
Dativeadhyardhaśūrpāya adhyardhaśūrpābhyām adhyardhaśūrpebhyaḥ
Ablativeadhyardhaśūrpāt adhyardhaśūrpābhyām adhyardhaśūrpebhyaḥ
Genitiveadhyardhaśūrpasya adhyardhaśūrpayoḥ adhyardhaśūrpāṇām
Locativeadhyardhaśūrpe adhyardhaśūrpayoḥ adhyardhaśūrpeṣu

Compound adhyardhaśūrpa -

Adverb -adhyardhaśūrpam -adhyardhaśūrpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria