Declension table of ?adhyardhaśūrpa

Deva

MasculineSingularDualPlural
Nominativeadhyardhaśūrpaḥ adhyardhaśūrpau adhyardhaśūrpāḥ
Vocativeadhyardhaśūrpa adhyardhaśūrpau adhyardhaśūrpāḥ
Accusativeadhyardhaśūrpam adhyardhaśūrpau adhyardhaśūrpān
Instrumentaladhyardhaśūrpeṇa adhyardhaśūrpābhyām adhyardhaśūrpaiḥ adhyardhaśūrpebhiḥ
Dativeadhyardhaśūrpāya adhyardhaśūrpābhyām adhyardhaśūrpebhyaḥ
Ablativeadhyardhaśūrpāt adhyardhaśūrpābhyām adhyardhaśūrpebhyaḥ
Genitiveadhyardhaśūrpasya adhyardhaśūrpayoḥ adhyardhaśūrpāṇām
Locativeadhyardhaśūrpe adhyardhaśūrpayoḥ adhyardhaśūrpeṣu

Compound adhyardhaśūrpa -

Adverb -adhyardhaśūrpam -adhyardhaśūrpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria