Declension table of ?adhyardhaśatyā

Deva

FeminineSingularDualPlural
Nominativeadhyardhaśatyā adhyardhaśatye adhyardhaśatyāḥ
Vocativeadhyardhaśatye adhyardhaśatye adhyardhaśatyāḥ
Accusativeadhyardhaśatyām adhyardhaśatye adhyardhaśatyāḥ
Instrumentaladhyardhaśatyayā adhyardhaśatyābhyām adhyardhaśatyābhiḥ
Dativeadhyardhaśatyāyai adhyardhaśatyābhyām adhyardhaśatyābhyaḥ
Ablativeadhyardhaśatyāyāḥ adhyardhaśatyābhyām adhyardhaśatyābhyaḥ
Genitiveadhyardhaśatyāyāḥ adhyardhaśatyayoḥ adhyardhaśatyānām
Locativeadhyardhaśatyāyām adhyardhaśatyayoḥ adhyardhaśatyāsu

Adverb -adhyardhaśatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria