Declension table of ?adhyardhaśatya

Deva

MasculineSingularDualPlural
Nominativeadhyardhaśatyaḥ adhyardhaśatyau adhyardhaśatyāḥ
Vocativeadhyardhaśatya adhyardhaśatyau adhyardhaśatyāḥ
Accusativeadhyardhaśatyam adhyardhaśatyau adhyardhaśatyān
Instrumentaladhyardhaśatyena adhyardhaśatyābhyām adhyardhaśatyaiḥ adhyardhaśatyebhiḥ
Dativeadhyardhaśatyāya adhyardhaśatyābhyām adhyardhaśatyebhyaḥ
Ablativeadhyardhaśatyāt adhyardhaśatyābhyām adhyardhaśatyebhyaḥ
Genitiveadhyardhaśatyasya adhyardhaśatyayoḥ adhyardhaśatyānām
Locativeadhyardhaśatye adhyardhaśatyayoḥ adhyardhaśatyeṣu

Compound adhyardhaśatya -

Adverb -adhyardhaśatyam -adhyardhaśatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria