Declension table of ?adhyardhaśatamānā

Deva

FeminineSingularDualPlural
Nominativeadhyardhaśatamānā adhyardhaśatamāne adhyardhaśatamānāḥ
Vocativeadhyardhaśatamāne adhyardhaśatamāne adhyardhaśatamānāḥ
Accusativeadhyardhaśatamānām adhyardhaśatamāne adhyardhaśatamānāḥ
Instrumentaladhyardhaśatamānayā adhyardhaśatamānābhyām adhyardhaśatamānābhiḥ
Dativeadhyardhaśatamānāyai adhyardhaśatamānābhyām adhyardhaśatamānābhyaḥ
Ablativeadhyardhaśatamānāyāḥ adhyardhaśatamānābhyām adhyardhaśatamānābhyaḥ
Genitiveadhyardhaśatamānāyāḥ adhyardhaśatamānayoḥ adhyardhaśatamānānām
Locativeadhyardhaśatamānāyām adhyardhaśatamānayoḥ adhyardhaśatamānāsu

Adverb -adhyardhaśatamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria