Declension table of ?adhyardhaśatamāna

Deva

NeuterSingularDualPlural
Nominativeadhyardhaśatamānam adhyardhaśatamāne adhyardhaśatamānāni
Vocativeadhyardhaśatamāna adhyardhaśatamāne adhyardhaśatamānāni
Accusativeadhyardhaśatamānam adhyardhaśatamāne adhyardhaśatamānāni
Instrumentaladhyardhaśatamānena adhyardhaśatamānābhyām adhyardhaśatamānaiḥ
Dativeadhyardhaśatamānāya adhyardhaśatamānābhyām adhyardhaśatamānebhyaḥ
Ablativeadhyardhaśatamānāt adhyardhaśatamānābhyām adhyardhaśatamānebhyaḥ
Genitiveadhyardhaśatamānasya adhyardhaśatamānayoḥ adhyardhaśatamānānām
Locativeadhyardhaśatamāne adhyardhaśatamānayoḥ adhyardhaśatamāneṣu

Compound adhyardhaśatamāna -

Adverb -adhyardhaśatamānam -adhyardhaśatamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria