Declension table of ?adhyardhaśātamāna

Deva

MasculineSingularDualPlural
Nominativeadhyardhaśātamānaḥ adhyardhaśātamānau adhyardhaśātamānāḥ
Vocativeadhyardhaśātamāna adhyardhaśātamānau adhyardhaśātamānāḥ
Accusativeadhyardhaśātamānam adhyardhaśātamānau adhyardhaśātamānān
Instrumentaladhyardhaśātamānena adhyardhaśātamānābhyām adhyardhaśātamānaiḥ adhyardhaśātamānebhiḥ
Dativeadhyardhaśātamānāya adhyardhaśātamānābhyām adhyardhaśātamānebhyaḥ
Ablativeadhyardhaśātamānāt adhyardhaśātamānābhyām adhyardhaśātamānebhyaḥ
Genitiveadhyardhaśātamānasya adhyardhaśātamānayoḥ adhyardhaśātamānānām
Locativeadhyardhaśātamāne adhyardhaśātamānayoḥ adhyardhaśātamāneṣu

Compound adhyardhaśātamāna -

Adverb -adhyardhaśātamānam -adhyardhaśātamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria