Declension table of ?adhyardhaśāṇyā

Deva

FeminineSingularDualPlural
Nominativeadhyardhaśāṇyā adhyardhaśāṇye adhyardhaśāṇyāḥ
Vocativeadhyardhaśāṇye adhyardhaśāṇye adhyardhaśāṇyāḥ
Accusativeadhyardhaśāṇyām adhyardhaśāṇye adhyardhaśāṇyāḥ
Instrumentaladhyardhaśāṇyayā adhyardhaśāṇyābhyām adhyardhaśāṇyābhiḥ
Dativeadhyardhaśāṇyāyai adhyardhaśāṇyābhyām adhyardhaśāṇyābhyaḥ
Ablativeadhyardhaśāṇyāyāḥ adhyardhaśāṇyābhyām adhyardhaśāṇyābhyaḥ
Genitiveadhyardhaśāṇyāyāḥ adhyardhaśāṇyayoḥ adhyardhaśāṇyānām
Locativeadhyardhaśāṇyāyām adhyardhaśāṇyayoḥ adhyardhaśāṇyāsu

Adverb -adhyardhaśāṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria