Declension table of ?adhyardhaśāṇya

Deva

MasculineSingularDualPlural
Nominativeadhyardhaśāṇyaḥ adhyardhaśāṇyau adhyardhaśāṇyāḥ
Vocativeadhyardhaśāṇya adhyardhaśāṇyau adhyardhaśāṇyāḥ
Accusativeadhyardhaśāṇyam adhyardhaśāṇyau adhyardhaśāṇyān
Instrumentaladhyardhaśāṇyena adhyardhaśāṇyābhyām adhyardhaśāṇyaiḥ adhyardhaśāṇyebhiḥ
Dativeadhyardhaśāṇyāya adhyardhaśāṇyābhyām adhyardhaśāṇyebhyaḥ
Ablativeadhyardhaśāṇyāt adhyardhaśāṇyābhyām adhyardhaśāṇyebhyaḥ
Genitiveadhyardhaśāṇyasya adhyardhaśāṇyayoḥ adhyardhaśāṇyānām
Locativeadhyardhaśāṇye adhyardhaśāṇyayoḥ adhyardhaśāṇyeṣu

Compound adhyardhaśāṇya -

Adverb -adhyardhaśāṇyam -adhyardhaśāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria