Declension table of ?adhyardhaśāṇa

Deva

MasculineSingularDualPlural
Nominativeadhyardhaśāṇaḥ adhyardhaśāṇau adhyardhaśāṇāḥ
Vocativeadhyardhaśāṇa adhyardhaśāṇau adhyardhaśāṇāḥ
Accusativeadhyardhaśāṇam adhyardhaśāṇau adhyardhaśāṇān
Instrumentaladhyardhaśāṇena adhyardhaśāṇābhyām adhyardhaśāṇaiḥ adhyardhaśāṇebhiḥ
Dativeadhyardhaśāṇāya adhyardhaśāṇābhyām adhyardhaśāṇebhyaḥ
Ablativeadhyardhaśāṇāt adhyardhaśāṇābhyām adhyardhaśāṇebhyaḥ
Genitiveadhyardhaśāṇasya adhyardhaśāṇayoḥ adhyardhaśāṇānām
Locativeadhyardhaśāṇe adhyardhaśāṇayoḥ adhyardhaśāṇeṣu

Compound adhyardhaśāṇa -

Adverb -adhyardhaśāṇam -adhyardhaśāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria