Declension table of ?adhyardhasuvarṇa

Deva

MasculineSingularDualPlural
Nominativeadhyardhasuvarṇaḥ adhyardhasuvarṇau adhyardhasuvarṇāḥ
Vocativeadhyardhasuvarṇa adhyardhasuvarṇau adhyardhasuvarṇāḥ
Accusativeadhyardhasuvarṇam adhyardhasuvarṇau adhyardhasuvarṇān
Instrumentaladhyardhasuvarṇena adhyardhasuvarṇābhyām adhyardhasuvarṇaiḥ adhyardhasuvarṇebhiḥ
Dativeadhyardhasuvarṇāya adhyardhasuvarṇābhyām adhyardhasuvarṇebhyaḥ
Ablativeadhyardhasuvarṇāt adhyardhasuvarṇābhyām adhyardhasuvarṇebhyaḥ
Genitiveadhyardhasuvarṇasya adhyardhasuvarṇayoḥ adhyardhasuvarṇānām
Locativeadhyardhasuvarṇe adhyardhasuvarṇayoḥ adhyardhasuvarṇeṣu

Compound adhyardhasuvarṇa -

Adverb -adhyardhasuvarṇam -adhyardhasuvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria