Declension table of ?adhyardhasāhasrā

Deva

FeminineSingularDualPlural
Nominativeadhyardhasāhasrā adhyardhasāhasre adhyardhasāhasrāḥ
Vocativeadhyardhasāhasre adhyardhasāhasre adhyardhasāhasrāḥ
Accusativeadhyardhasāhasrām adhyardhasāhasre adhyardhasāhasrāḥ
Instrumentaladhyardhasāhasrayā adhyardhasāhasrābhyām adhyardhasāhasrābhiḥ
Dativeadhyardhasāhasrāyai adhyardhasāhasrābhyām adhyardhasāhasrābhyaḥ
Ablativeadhyardhasāhasrāyāḥ adhyardhasāhasrābhyām adhyardhasāhasrābhyaḥ
Genitiveadhyardhasāhasrāyāḥ adhyardhasāhasrayoḥ adhyardhasāhasrāṇām
Locativeadhyardhasāhasrāyām adhyardhasāhasrayoḥ adhyardhasāhasrāsu

Adverb -adhyardhasāhasram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria