Declension table of ?adhyardhapādya

Deva

NeuterSingularDualPlural
Nominativeadhyardhapādyam adhyardhapādye adhyardhapādyāni
Vocativeadhyardhapādya adhyardhapādye adhyardhapādyāni
Accusativeadhyardhapādyam adhyardhapādye adhyardhapādyāni
Instrumentaladhyardhapādyena adhyardhapādyābhyām adhyardhapādyaiḥ
Dativeadhyardhapādyāya adhyardhapādyābhyām adhyardhapādyebhyaḥ
Ablativeadhyardhapādyāt adhyardhapādyābhyām adhyardhapādyebhyaḥ
Genitiveadhyardhapādyasya adhyardhapādyayoḥ adhyardhapādyānām
Locativeadhyardhapādye adhyardhapādyayoḥ adhyardhapādyeṣu

Compound adhyardhapādya -

Adverb -adhyardhapādyam -adhyardhapādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria