Declension table of ?adhyardhamāṣyā

Deva

FeminineSingularDualPlural
Nominativeadhyardhamāṣyā adhyardhamāṣye adhyardhamāṣyāḥ
Vocativeadhyardhamāṣye adhyardhamāṣye adhyardhamāṣyāḥ
Accusativeadhyardhamāṣyām adhyardhamāṣye adhyardhamāṣyāḥ
Instrumentaladhyardhamāṣyayā adhyardhamāṣyābhyām adhyardhamāṣyābhiḥ
Dativeadhyardhamāṣyāyai adhyardhamāṣyābhyām adhyardhamāṣyābhyaḥ
Ablativeadhyardhamāṣyāyāḥ adhyardhamāṣyābhyām adhyardhamāṣyābhyaḥ
Genitiveadhyardhamāṣyāyāḥ adhyardhamāṣyayoḥ adhyardhamāṣyāṇām
Locativeadhyardhamāṣyāyām adhyardhamāṣyayoḥ adhyardhamāṣyāsu

Adverb -adhyardhamāṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria