Declension table of ?adhyardhamāṣya

Deva

NeuterSingularDualPlural
Nominativeadhyardhamāṣyam adhyardhamāṣye adhyardhamāṣyāṇi
Vocativeadhyardhamāṣya adhyardhamāṣye adhyardhamāṣyāṇi
Accusativeadhyardhamāṣyam adhyardhamāṣye adhyardhamāṣyāṇi
Instrumentaladhyardhamāṣyeṇa adhyardhamāṣyābhyām adhyardhamāṣyaiḥ
Dativeadhyardhamāṣyāya adhyardhamāṣyābhyām adhyardhamāṣyebhyaḥ
Ablativeadhyardhamāṣyāt adhyardhamāṣyābhyām adhyardhamāṣyebhyaḥ
Genitiveadhyardhamāṣyasya adhyardhamāṣyayoḥ adhyardhamāṣyāṇām
Locativeadhyardhamāṣye adhyardhamāṣyayoḥ adhyardhamāṣyeṣu

Compound adhyardhamāṣya -

Adverb -adhyardhamāṣyam -adhyardhamāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria