Declension table of ?adhyardhakhārīkā

Deva

FeminineSingularDualPlural
Nominativeadhyardhakhārīkā adhyardhakhārīke adhyardhakhārīkāḥ
Vocativeadhyardhakhārīke adhyardhakhārīke adhyardhakhārīkāḥ
Accusativeadhyardhakhārīkām adhyardhakhārīke adhyardhakhārīkāḥ
Instrumentaladhyardhakhārīkayā adhyardhakhārīkābhyām adhyardhakhārīkābhiḥ
Dativeadhyardhakhārīkāyai adhyardhakhārīkābhyām adhyardhakhārīkābhyaḥ
Ablativeadhyardhakhārīkāyāḥ adhyardhakhārīkābhyām adhyardhakhārīkābhyaḥ
Genitiveadhyardhakhārīkāyāḥ adhyardhakhārīkayoḥ adhyardhakhārīkāṇām
Locativeadhyardhakhārīkāyām adhyardhakhārīkayoḥ adhyardhakhārīkāsu

Adverb -adhyardhakhārīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria