Declension table of ?adhyardhakhārīka

Deva

NeuterSingularDualPlural
Nominativeadhyardhakhārīkam adhyardhakhārīke adhyardhakhārīkāṇi
Vocativeadhyardhakhārīka adhyardhakhārīke adhyardhakhārīkāṇi
Accusativeadhyardhakhārīkam adhyardhakhārīke adhyardhakhārīkāṇi
Instrumentaladhyardhakhārīkeṇa adhyardhakhārīkābhyām adhyardhakhārīkaiḥ
Dativeadhyardhakhārīkāya adhyardhakhārīkābhyām adhyardhakhārīkebhyaḥ
Ablativeadhyardhakhārīkāt adhyardhakhārīkābhyām adhyardhakhārīkebhyaḥ
Genitiveadhyardhakhārīkasya adhyardhakhārīkayoḥ adhyardhakhārīkāṇām
Locativeadhyardhakhārīke adhyardhakhārīkayoḥ adhyardhakhārīkeṣu

Compound adhyardhakhārīka -

Adverb -adhyardhakhārīkam -adhyardhakhārīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria