Declension table of ?adhyardhakaṃsī

Deva

FeminineSingularDualPlural
Nominativeadhyardhakaṃsī adhyardhakaṃsyau adhyardhakaṃsyaḥ
Vocativeadhyardhakaṃsi adhyardhakaṃsyau adhyardhakaṃsyaḥ
Accusativeadhyardhakaṃsīm adhyardhakaṃsyau adhyardhakaṃsīḥ
Instrumentaladhyardhakaṃsyā adhyardhakaṃsībhyām adhyardhakaṃsībhiḥ
Dativeadhyardhakaṃsyai adhyardhakaṃsībhyām adhyardhakaṃsībhyaḥ
Ablativeadhyardhakaṃsyāḥ adhyardhakaṃsībhyām adhyardhakaṃsībhyaḥ
Genitiveadhyardhakaṃsyāḥ adhyardhakaṃsyoḥ adhyardhakaṃsīnām
Locativeadhyardhakaṃsyām adhyardhakaṃsyoḥ adhyardhakaṃsīṣu

Compound adhyardhakaṃsi - adhyardhakaṃsī -

Adverb -adhyardhakaṃsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria