Declension table of ?adhyardhakaṃsa

Deva

NeuterSingularDualPlural
Nominativeadhyardhakaṃsam adhyardhakaṃse adhyardhakaṃsāni
Vocativeadhyardhakaṃsa adhyardhakaṃse adhyardhakaṃsāni
Accusativeadhyardhakaṃsam adhyardhakaṃse adhyardhakaṃsāni
Instrumentaladhyardhakaṃsena adhyardhakaṃsābhyām adhyardhakaṃsaiḥ
Dativeadhyardhakaṃsāya adhyardhakaṃsābhyām adhyardhakaṃsebhyaḥ
Ablativeadhyardhakaṃsāt adhyardhakaṃsābhyām adhyardhakaṃsebhyaḥ
Genitiveadhyardhakaṃsasya adhyardhakaṃsayoḥ adhyardhakaṃsānām
Locativeadhyardhakaṃse adhyardhakaṃsayoḥ adhyardhakaṃseṣu

Compound adhyardhakaṃsa -

Adverb -adhyardhakaṃsam -adhyardhakaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria