Declension table of ?adhyardhakaṃsa

Deva

MasculineSingularDualPlural
Nominativeadhyardhakaṃsaḥ adhyardhakaṃsau adhyardhakaṃsāḥ
Vocativeadhyardhakaṃsa adhyardhakaṃsau adhyardhakaṃsāḥ
Accusativeadhyardhakaṃsam adhyardhakaṃsau adhyardhakaṃsān
Instrumentaladhyardhakaṃsena adhyardhakaṃsābhyām adhyardhakaṃsaiḥ adhyardhakaṃsebhiḥ
Dativeadhyardhakaṃsāya adhyardhakaṃsābhyām adhyardhakaṃsebhyaḥ
Ablativeadhyardhakaṃsāt adhyardhakaṃsābhyām adhyardhakaṃsebhyaḥ
Genitiveadhyardhakaṃsasya adhyardhakaṃsayoḥ adhyardhakaṃsānām
Locativeadhyardhakaṃse adhyardhakaṃsayoḥ adhyardhakaṃseṣu

Compound adhyardhakaṃsa -

Adverb -adhyardhakaṃsam -adhyardhakaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria