Declension table of ?adhyardhā

Deva

FeminineSingularDualPlural
Nominativeadhyardhā adhyardhe adhyardhāḥ
Vocativeadhyardhe adhyardhe adhyardhāḥ
Accusativeadhyardhām adhyardhe adhyardhāḥ
Instrumentaladhyardhayā adhyardhābhyām adhyardhābhiḥ
Dativeadhyardhāyai adhyardhābhyām adhyardhābhyaḥ
Ablativeadhyardhāyāḥ adhyardhābhyām adhyardhābhyaḥ
Genitiveadhyardhāyāḥ adhyardhayoḥ adhyardhānām
Locativeadhyardhāyām adhyardhayoḥ adhyardhāsu

Adverb -adhyardham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria