Declension table of ?adhyardha

Deva

NeuterSingularDualPlural
Nominativeadhyardham adhyardhe adhyardhāni
Vocativeadhyardha adhyardhe adhyardhāni
Accusativeadhyardham adhyardhe adhyardhāni
Instrumentaladhyardhena adhyardhābhyām adhyardhaiḥ
Dativeadhyardhāya adhyardhābhyām adhyardhebhyaḥ
Ablativeadhyardhāt adhyardhābhyām adhyardhebhyaḥ
Genitiveadhyardhasya adhyardhayoḥ adhyardhānām
Locativeadhyardhe adhyardhayoḥ adhyardheṣu

Compound adhyardha -

Adverb -adhyardham -adhyardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria