Declension table of ?adhyakta

Deva

NeuterSingularDualPlural
Nominativeadhyaktam adhyakte adhyaktāni
Vocativeadhyakta adhyakte adhyaktāni
Accusativeadhyaktam adhyakte adhyaktāni
Instrumentaladhyaktena adhyaktābhyām adhyaktaiḥ
Dativeadhyaktāya adhyaktābhyām adhyaktebhyaḥ
Ablativeadhyaktāt adhyaktābhyām adhyaktebhyaḥ
Genitiveadhyaktasya adhyaktayoḥ adhyaktānām
Locativeadhyakte adhyaktayoḥ adhyakteṣu

Compound adhyakta -

Adverb -adhyaktam -adhyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria