Declension table of ?adhyakta

Deva

MasculineSingularDualPlural
Nominativeadhyaktaḥ adhyaktau adhyaktāḥ
Vocativeadhyakta adhyaktau adhyaktāḥ
Accusativeadhyaktam adhyaktau adhyaktān
Instrumentaladhyaktena adhyaktābhyām adhyaktaiḥ adhyaktebhiḥ
Dativeadhyaktāya adhyaktābhyām adhyaktebhyaḥ
Ablativeadhyaktāt adhyaktābhyām adhyaktebhyaḥ
Genitiveadhyaktasya adhyaktayoḥ adhyaktānām
Locativeadhyakte adhyaktayoḥ adhyakteṣu

Compound adhyakta -

Adverb -adhyaktam -adhyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria