Declension table of ?adhyakṣā

Deva

FeminineSingularDualPlural
Nominativeadhyakṣā adhyakṣe adhyakṣāḥ
Vocativeadhyakṣe adhyakṣe adhyakṣāḥ
Accusativeadhyakṣām adhyakṣe adhyakṣāḥ
Instrumentaladhyakṣayā adhyakṣābhyām adhyakṣābhiḥ
Dativeadhyakṣāyai adhyakṣābhyām adhyakṣābhyaḥ
Ablativeadhyakṣāyāḥ adhyakṣābhyām adhyakṣābhyaḥ
Genitiveadhyakṣāyāḥ adhyakṣayoḥ adhyakṣāṇām
Locativeadhyakṣāyām adhyakṣayoḥ adhyakṣāsu

Adverb -adhyakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria