Declension table of ?adhyagnyupāgata

Deva

NeuterSingularDualPlural
Nominativeadhyagnyupāgatam adhyagnyupāgate adhyagnyupāgatāni
Vocativeadhyagnyupāgata adhyagnyupāgate adhyagnyupāgatāni
Accusativeadhyagnyupāgatam adhyagnyupāgate adhyagnyupāgatāni
Instrumentaladhyagnyupāgatena adhyagnyupāgatābhyām adhyagnyupāgataiḥ
Dativeadhyagnyupāgatāya adhyagnyupāgatābhyām adhyagnyupāgatebhyaḥ
Ablativeadhyagnyupāgatāt adhyagnyupāgatābhyām adhyagnyupāgatebhyaḥ
Genitiveadhyagnyupāgatasya adhyagnyupāgatayoḥ adhyagnyupāgatānām
Locativeadhyagnyupāgate adhyagnyupāgatayoḥ adhyagnyupāgateṣu

Compound adhyagnyupāgata -

Adverb -adhyagnyupāgatam -adhyagnyupāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria