Declension table of ?adhyagnīkṛta

Deva

NeuterSingularDualPlural
Nominativeadhyagnīkṛtam adhyagnīkṛte adhyagnīkṛtāni
Vocativeadhyagnīkṛta adhyagnīkṛte adhyagnīkṛtāni
Accusativeadhyagnīkṛtam adhyagnīkṛte adhyagnīkṛtāni
Instrumentaladhyagnīkṛtena adhyagnīkṛtābhyām adhyagnīkṛtaiḥ
Dativeadhyagnīkṛtāya adhyagnīkṛtābhyām adhyagnīkṛtebhyaḥ
Ablativeadhyagnīkṛtāt adhyagnīkṛtābhyām adhyagnīkṛtebhyaḥ
Genitiveadhyagnīkṛtasya adhyagnīkṛtayoḥ adhyagnīkṛtānām
Locativeadhyagnīkṛte adhyagnīkṛtayoḥ adhyagnīkṛteṣu

Compound adhyagnīkṛta -

Adverb -adhyagnīkṛtam -adhyagnīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria