Declension table of ?adhyadhikṣepa

Deva

MasculineSingularDualPlural
Nominativeadhyadhikṣepaḥ adhyadhikṣepau adhyadhikṣepāḥ
Vocativeadhyadhikṣepa adhyadhikṣepau adhyadhikṣepāḥ
Accusativeadhyadhikṣepam adhyadhikṣepau adhyadhikṣepān
Instrumentaladhyadhikṣepeṇa adhyadhikṣepābhyām adhyadhikṣepaiḥ adhyadhikṣepebhiḥ
Dativeadhyadhikṣepāya adhyadhikṣepābhyām adhyadhikṣepebhyaḥ
Ablativeadhyadhikṣepāt adhyadhikṣepābhyām adhyadhikṣepebhyaḥ
Genitiveadhyadhikṣepasya adhyadhikṣepayoḥ adhyadhikṣepāṇām
Locativeadhyadhikṣepe adhyadhikṣepayoḥ adhyadhikṣepeṣu

Compound adhyadhikṣepa -

Adverb -adhyadhikṣepam -adhyadhikṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria