Declension table of ?adhyadhīnā

Deva

FeminineSingularDualPlural
Nominativeadhyadhīnā adhyadhīne adhyadhīnāḥ
Vocativeadhyadhīne adhyadhīne adhyadhīnāḥ
Accusativeadhyadhīnām adhyadhīne adhyadhīnāḥ
Instrumentaladhyadhīnayā adhyadhīnābhyām adhyadhīnābhiḥ
Dativeadhyadhīnāyai adhyadhīnābhyām adhyadhīnābhyaḥ
Ablativeadhyadhīnāyāḥ adhyadhīnābhyām adhyadhīnābhyaḥ
Genitiveadhyadhīnāyāḥ adhyadhīnayoḥ adhyadhīnānām
Locativeadhyadhīnāyām adhyadhīnayoḥ adhyadhīnāsu

Adverb -adhyadhīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria