Declension table of ?adhyāśaya

Deva

MasculineSingularDualPlural
Nominativeadhyāśayaḥ adhyāśayau adhyāśayāḥ
Vocativeadhyāśaya adhyāśayau adhyāśayāḥ
Accusativeadhyāśayam adhyāśayau adhyāśayān
Instrumentaladhyāśayena adhyāśayābhyām adhyāśayaiḥ adhyāśayebhiḥ
Dativeadhyāśayāya adhyāśayābhyām adhyāśayebhyaḥ
Ablativeadhyāśayāt adhyāśayābhyām adhyāśayebhyaḥ
Genitiveadhyāśayasya adhyāśayayoḥ adhyāśayānām
Locativeadhyāśaye adhyāśayayoḥ adhyāśayeṣu

Compound adhyāśaya -

Adverb -adhyāśayam -adhyāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria