Declension table of ?adhyāyopākarman

Deva

NeuterSingularDualPlural
Nominativeadhyāyopākarma adhyāyopākarmaṇī adhyāyopākarmāṇi
Vocativeadhyāyopākarman adhyāyopākarma adhyāyopākarmaṇī adhyāyopākarmāṇi
Accusativeadhyāyopākarma adhyāyopākarmaṇī adhyāyopākarmāṇi
Instrumentaladhyāyopākarmaṇā adhyāyopākarmabhyām adhyāyopākarmabhiḥ
Dativeadhyāyopākarmaṇe adhyāyopākarmabhyām adhyāyopākarmabhyaḥ
Ablativeadhyāyopākarmaṇaḥ adhyāyopākarmabhyām adhyāyopākarmabhyaḥ
Genitiveadhyāyopākarmaṇaḥ adhyāyopākarmaṇoḥ adhyāyopākarmaṇām
Locativeadhyāyopākarmaṇi adhyāyopākarmaṇoḥ adhyāyopākarmasu

Compound adhyāyopākarma -

Adverb -adhyāyopākarma -adhyāyopākarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria