Declension table of ?adhyāyaśatapāṭha

Deva

MasculineSingularDualPlural
Nominativeadhyāyaśatapāṭhaḥ adhyāyaśatapāṭhau adhyāyaśatapāṭhāḥ
Vocativeadhyāyaśatapāṭha adhyāyaśatapāṭhau adhyāyaśatapāṭhāḥ
Accusativeadhyāyaśatapāṭham adhyāyaśatapāṭhau adhyāyaśatapāṭhān
Instrumentaladhyāyaśatapāṭhena adhyāyaśatapāṭhābhyām adhyāyaśatapāṭhaiḥ adhyāyaśatapāṭhebhiḥ
Dativeadhyāyaśatapāṭhāya adhyāyaśatapāṭhābhyām adhyāyaśatapāṭhebhyaḥ
Ablativeadhyāyaśatapāṭhāt adhyāyaśatapāṭhābhyām adhyāyaśatapāṭhebhyaḥ
Genitiveadhyāyaśatapāṭhasya adhyāyaśatapāṭhayoḥ adhyāyaśatapāṭhānām
Locativeadhyāyaśatapāṭhe adhyāyaśatapāṭhayoḥ adhyāyaśatapāṭheṣu

Compound adhyāyaśatapāṭha -

Adverb -adhyāyaśatapāṭham -adhyāyaśatapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria