Declension table of ?adhyātmaśāstra

Deva

NeuterSingularDualPlural
Nominativeadhyātmaśāstram adhyātmaśāstre adhyātmaśāstrāṇi
Vocativeadhyātmaśāstra adhyātmaśāstre adhyātmaśāstrāṇi
Accusativeadhyātmaśāstram adhyātmaśāstre adhyātmaśāstrāṇi
Instrumentaladhyātmaśāstreṇa adhyātmaśāstrābhyām adhyātmaśāstraiḥ
Dativeadhyātmaśāstrāya adhyātmaśāstrābhyām adhyātmaśāstrebhyaḥ
Ablativeadhyātmaśāstrāt adhyātmaśāstrābhyām adhyātmaśāstrebhyaḥ
Genitiveadhyātmaśāstrasya adhyātmaśāstrayoḥ adhyātmaśāstrāṇām
Locativeadhyātmaśāstre adhyātmaśāstrayoḥ adhyātmaśāstreṣu

Compound adhyātmaśāstra -

Adverb -adhyātmaśāstram -adhyātmaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria