Declension table of ?adhyātmavidā

Deva

FeminineSingularDualPlural
Nominativeadhyātmavidā adhyātmavide adhyātmavidāḥ
Vocativeadhyātmavide adhyātmavide adhyātmavidāḥ
Accusativeadhyātmavidām adhyātmavide adhyātmavidāḥ
Instrumentaladhyātmavidayā adhyātmavidābhyām adhyātmavidābhiḥ
Dativeadhyātmavidāyai adhyātmavidābhyām adhyātmavidābhyaḥ
Ablativeadhyātmavidāyāḥ adhyātmavidābhyām adhyātmavidābhyaḥ
Genitiveadhyātmavidāyāḥ adhyātmavidayoḥ adhyātmavidānām
Locativeadhyātmavidāyām adhyātmavidayoḥ adhyātmavidāsu

Adverb -adhyātmavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria