Declension table of ?adhyātmadṛśā

Deva

FeminineSingularDualPlural
Nominativeadhyātmadṛśā adhyātmadṛśe adhyātmadṛśāḥ
Vocativeadhyātmadṛśe adhyātmadṛśe adhyātmadṛśāḥ
Accusativeadhyātmadṛśām adhyātmadṛśe adhyātmadṛśāḥ
Instrumentaladhyātmadṛśayā adhyātmadṛśābhyām adhyātmadṛśābhiḥ
Dativeadhyātmadṛśāyai adhyātmadṛśābhyām adhyātmadṛśābhyaḥ
Ablativeadhyātmadṛśāyāḥ adhyātmadṛśābhyām adhyātmadṛśābhyaḥ
Genitiveadhyātmadṛśāyāḥ adhyātmadṛśayoḥ adhyātmadṛśānām
Locativeadhyātmadṛśāyām adhyātmadṛśayoḥ adhyātmadṛśāsu

Adverb -adhyātmadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria