Declension table of ?adhyāsīna

Deva

NeuterSingularDualPlural
Nominativeadhyāsīnam adhyāsīne adhyāsīnāni
Vocativeadhyāsīna adhyāsīne adhyāsīnāni
Accusativeadhyāsīnam adhyāsīne adhyāsīnāni
Instrumentaladhyāsīnena adhyāsīnābhyām adhyāsīnaiḥ
Dativeadhyāsīnāya adhyāsīnābhyām adhyāsīnebhyaḥ
Ablativeadhyāsīnāt adhyāsīnābhyām adhyāsīnebhyaḥ
Genitiveadhyāsīnasya adhyāsīnayoḥ adhyāsīnānām
Locativeadhyāsīne adhyāsīnayoḥ adhyāsīneṣu

Compound adhyāsīna -

Adverb -adhyāsīnam -adhyāsīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria