Declension table of ?adhyāsana

Deva

NeuterSingularDualPlural
Nominativeadhyāsanam adhyāsane adhyāsanāni
Vocativeadhyāsana adhyāsane adhyāsanāni
Accusativeadhyāsanam adhyāsane adhyāsanāni
Instrumentaladhyāsanena adhyāsanābhyām adhyāsanaiḥ
Dativeadhyāsanāya adhyāsanābhyām adhyāsanebhyaḥ
Ablativeadhyāsanāt adhyāsanābhyām adhyāsanebhyaḥ
Genitiveadhyāsanasya adhyāsanayoḥ adhyāsanānām
Locativeadhyāsane adhyāsanayoḥ adhyāsaneṣu

Compound adhyāsana -

Adverb -adhyāsanam -adhyāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria