Declension table of ?adhyārūḍhā

Deva

FeminineSingularDualPlural
Nominativeadhyārūḍhā adhyārūḍhe adhyārūḍhāḥ
Vocativeadhyārūḍhe adhyārūḍhe adhyārūḍhāḥ
Accusativeadhyārūḍhām adhyārūḍhe adhyārūḍhāḥ
Instrumentaladhyārūḍhayā adhyārūḍhābhyām adhyārūḍhābhiḥ
Dativeadhyārūḍhāyai adhyārūḍhābhyām adhyārūḍhābhyaḥ
Ablativeadhyārūḍhāyāḥ adhyārūḍhābhyām adhyārūḍhābhyaḥ
Genitiveadhyārūḍhāyāḥ adhyārūḍhayoḥ adhyārūḍhānām
Locativeadhyārūḍhāyām adhyārūḍhayoḥ adhyārūḍhāsu

Adverb -adhyārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria