Declension table of ?adhyārūḍha

Deva

MasculineSingularDualPlural
Nominativeadhyārūḍhaḥ adhyārūḍhau adhyārūḍhāḥ
Vocativeadhyārūḍha adhyārūḍhau adhyārūḍhāḥ
Accusativeadhyārūḍham adhyārūḍhau adhyārūḍhān
Instrumentaladhyārūḍhena adhyārūḍhābhyām adhyārūḍhaiḥ adhyārūḍhebhiḥ
Dativeadhyārūḍhāya adhyārūḍhābhyām adhyārūḍhebhyaḥ
Ablativeadhyārūḍhāt adhyārūḍhābhyām adhyārūḍhebhyaḥ
Genitiveadhyārūḍhasya adhyārūḍhayoḥ adhyārūḍhānām
Locativeadhyārūḍhe adhyārūḍhayoḥ adhyārūḍheṣu

Compound adhyārūḍha -

Adverb -adhyārūḍham -adhyārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria