Declension table of ?adhyāropitā

Deva

FeminineSingularDualPlural
Nominativeadhyāropitā adhyāropite adhyāropitāḥ
Vocativeadhyāropite adhyāropite adhyāropitāḥ
Accusativeadhyāropitām adhyāropite adhyāropitāḥ
Instrumentaladhyāropitayā adhyāropitābhyām adhyāropitābhiḥ
Dativeadhyāropitāyai adhyāropitābhyām adhyāropitābhyaḥ
Ablativeadhyāropitāyāḥ adhyāropitābhyām adhyāropitābhyaḥ
Genitiveadhyāropitāyāḥ adhyāropitayoḥ adhyāropitānām
Locativeadhyāropitāyām adhyāropitayoḥ adhyāropitāsu

Adverb -adhyāropitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria