Declension table of ?adhyāropita

Deva

NeuterSingularDualPlural
Nominativeadhyāropitam adhyāropite adhyāropitāni
Vocativeadhyāropita adhyāropite adhyāropitāni
Accusativeadhyāropitam adhyāropite adhyāropitāni
Instrumentaladhyāropitena adhyāropitābhyām adhyāropitaiḥ
Dativeadhyāropitāya adhyāropitābhyām adhyāropitebhyaḥ
Ablativeadhyāropitāt adhyāropitābhyām adhyāropitebhyaḥ
Genitiveadhyāropitasya adhyāropitayoḥ adhyāropitānām
Locativeadhyāropite adhyāropitayoḥ adhyāropiteṣu

Compound adhyāropita -

Adverb -adhyāropitam -adhyāropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria