Declension table of ?adhyāropaṇa

Deva

NeuterSingularDualPlural
Nominativeadhyāropaṇam adhyāropaṇe adhyāropaṇāni
Vocativeadhyāropaṇa adhyāropaṇe adhyāropaṇāni
Accusativeadhyāropaṇam adhyāropaṇe adhyāropaṇāni
Instrumentaladhyāropaṇena adhyāropaṇābhyām adhyāropaṇaiḥ
Dativeadhyāropaṇāya adhyāropaṇābhyām adhyāropaṇebhyaḥ
Ablativeadhyāropaṇāt adhyāropaṇābhyām adhyāropaṇebhyaḥ
Genitiveadhyāropaṇasya adhyāropaṇayoḥ adhyāropaṇānām
Locativeadhyāropaṇe adhyāropaṇayoḥ adhyāropaṇeṣu

Compound adhyāropaṇa -

Adverb -adhyāropaṇam -adhyāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria