Declension table of ?adhyāpitā

Deva

FeminineSingularDualPlural
Nominativeadhyāpitā adhyāpite adhyāpitāḥ
Vocativeadhyāpite adhyāpite adhyāpitāḥ
Accusativeadhyāpitām adhyāpite adhyāpitāḥ
Instrumentaladhyāpitayā adhyāpitābhyām adhyāpitābhiḥ
Dativeadhyāpitāyai adhyāpitābhyām adhyāpitābhyaḥ
Ablativeadhyāpitāyāḥ adhyāpitābhyām adhyāpitābhyaḥ
Genitiveadhyāpitāyāḥ adhyāpitayoḥ adhyāpitānām
Locativeadhyāpitāyām adhyāpitayoḥ adhyāpitāsu

Adverb -adhyāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria