Declension table of ?adhyāpita

Deva

NeuterSingularDualPlural
Nominativeadhyāpitam adhyāpite adhyāpitāni
Vocativeadhyāpita adhyāpite adhyāpitāni
Accusativeadhyāpitam adhyāpite adhyāpitāni
Instrumentaladhyāpitena adhyāpitābhyām adhyāpitaiḥ
Dativeadhyāpitāya adhyāpitābhyām adhyāpitebhyaḥ
Ablativeadhyāpitāt adhyāpitābhyām adhyāpitebhyaḥ
Genitiveadhyāpitasya adhyāpitayoḥ adhyāpitānām
Locativeadhyāpite adhyāpitayoḥ adhyāpiteṣu

Compound adhyāpita -

Adverb -adhyāpitam -adhyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria