Declension table of ?adhyāpita

Deva

MasculineSingularDualPlural
Nominativeadhyāpitaḥ adhyāpitau adhyāpitāḥ
Vocativeadhyāpita adhyāpitau adhyāpitāḥ
Accusativeadhyāpitam adhyāpitau adhyāpitān
Instrumentaladhyāpitena adhyāpitābhyām adhyāpitaiḥ adhyāpitebhiḥ
Dativeadhyāpitāya adhyāpitābhyām adhyāpitebhyaḥ
Ablativeadhyāpitāt adhyāpitābhyām adhyāpitebhyaḥ
Genitiveadhyāpitasya adhyāpitayoḥ adhyāpitānām
Locativeadhyāpite adhyāpitayoḥ adhyāpiteṣu

Compound adhyāpita -

Adverb -adhyāpitam -adhyāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria