Declension table of ?adhyāpayitṛ

Deva

MasculineSingularDualPlural
Nominativeadhyāpayitā adhyāpayitārau adhyāpayitāraḥ
Vocativeadhyāpayitaḥ adhyāpayitārau adhyāpayitāraḥ
Accusativeadhyāpayitāram adhyāpayitārau adhyāpayitṝn
Instrumentaladhyāpayitrā adhyāpayitṛbhyām adhyāpayitṛbhiḥ
Dativeadhyāpayitre adhyāpayitṛbhyām adhyāpayitṛbhyaḥ
Ablativeadhyāpayituḥ adhyāpayitṛbhyām adhyāpayitṛbhyaḥ
Genitiveadhyāpayituḥ adhyāpayitroḥ adhyāpayitṝṇām
Locativeadhyāpayitari adhyāpayitroḥ adhyāpayitṛṣu

Compound adhyāpayitṛ -

Adverb -adhyāpayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria