Declension table of ?adhyāpakodita

Deva

MasculineSingularDualPlural
Nominativeadhyāpakoditaḥ adhyāpakoditau adhyāpakoditāḥ
Vocativeadhyāpakodita adhyāpakoditau adhyāpakoditāḥ
Accusativeadhyāpakoditam adhyāpakoditau adhyāpakoditān
Instrumentaladhyāpakoditena adhyāpakoditābhyām adhyāpakoditaiḥ adhyāpakoditebhiḥ
Dativeadhyāpakoditāya adhyāpakoditābhyām adhyāpakoditebhyaḥ
Ablativeadhyāpakoditāt adhyāpakoditābhyām adhyāpakoditebhyaḥ
Genitiveadhyāpakoditasya adhyāpakoditayoḥ adhyāpakoditānām
Locativeadhyāpakodite adhyāpakoditayoḥ adhyāpakoditeṣu

Compound adhyāpakodita -

Adverb -adhyāpakoditam -adhyāpakoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria