Declension table of ?adhyājya

Deva

NeuterSingularDualPlural
Nominativeadhyājyam adhyājye adhyājyāni
Vocativeadhyājya adhyājye adhyājyāni
Accusativeadhyājyam adhyājye adhyājyāni
Instrumentaladhyājyena adhyājyābhyām adhyājyaiḥ
Dativeadhyājyāya adhyājyābhyām adhyājyebhyaḥ
Ablativeadhyājyāt adhyājyābhyām adhyājyebhyaḥ
Genitiveadhyājyasya adhyājyayoḥ adhyājyānām
Locativeadhyājye adhyājyayoḥ adhyājyeṣu

Compound adhyājya -

Adverb -adhyājyam -adhyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria