Declension table of ?adhyājya

Deva

MasculineSingularDualPlural
Nominativeadhyājyaḥ adhyājyau adhyājyāḥ
Vocativeadhyājya adhyājyau adhyājyāḥ
Accusativeadhyājyam adhyājyau adhyājyān
Instrumentaladhyājyena adhyājyābhyām adhyājyaiḥ adhyājyebhiḥ
Dativeadhyājyāya adhyājyābhyām adhyājyebhyaḥ
Ablativeadhyājyāt adhyājyābhyām adhyājyebhyaḥ
Genitiveadhyājyasya adhyājyayoḥ adhyājyānām
Locativeadhyājye adhyājyayoḥ adhyājyeṣu

Compound adhyājya -

Adverb -adhyājyam -adhyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria